Ology vocabulary words in Sanskrit and English

To learn Sanskrit language, common vocabulary is one of the important sections. Common Vocabulary contains common Sanskrit words that we can used in daily life. Ology words are one part of common words used in day-to-day life conversations. If you are interested to learn Ology vocabulary words in Sanskrit, this place will help you to learn all Ology vocabulary words in English to Sanskrit language. Ology words vocabulary words are used in daily life, so it is important to learn all Ology vocabulary words in English to Sanskrit and play Sanskrit quiz and also play picture vocabulary, play some games so you get not bored. If you think too hard to learn Sanskrit language, then 1000 most common Sanskrit words will helps to learn Sanskrit language easily, they contain 2-letter words to 13-letter words. The below table gives the translation of Ology words vocabulary words in Sanskrit.


Ology vocabulary words in Sanskrit and English

Read also: A-Z Dictionary | Quiz | Vocabulary | Alphabets | Grammar



List of Ology vocabulary words in Sanskrit


Here is the list of Ology words in Sanskrit language and their pronunciation in English.

Ology vocabulary words - Sanskrit

Acarology कणिकाणाम् अध्ययनम्
Aerology वायुमण्डलस्य अध्ययनम्
Aetiology रोगस्य अध्ययनम्
Agrobiology वनस्पतिपोषणस्य अध्ययनम्
Agrostology तृणानां अध्ययनम्
Algology शैवालस्य अध्ययनम्
Allergology एलर्जी इत्यस्य अध्ययनम्
Andrology पुरुषस्वास्थ्यस्य अध्ययनम्
Anesthesiology संज्ञाहरणस्य अध्ययनम्
Angelology स्वर्गदूतानां अध्ययनम्
Anthropology मनुष्याणां अध्ययनम्
Apiology भृङ्गानाम् अध्ययनम्
Arachnology मकरकाणां अध्ययनम्
Areology मंगलस्य अध्ययनम्
Astacology क्रेफ़िशस्य अध्ययनम्
Astrobiology जीवनस्य उत्पत्तिविषये अध्ययनम्
Astrogeology भूविज्ञानस्य अध्ययनम्
Audiology श्रवणस्य अध्ययनम्
Autecology पारिस्थितिकीशास्त्रस्य अध्ययनम्
Auxology मानववृद्धेः अध्ययनम्
Bacteriology जीवाणुनाम् अध्ययनम्
Beierlology स्तब्धकानां अध्ययनम्
Bibliology पुस्तकानां अध्ययनम्
Biology जीवनस्य अध्ययनम्
Biometeorology वायुमण्डलीयस्थितीनां अध्ययनम्
Cardiology हृदयस्य अध्ययनम्
Characterology चरित्रस्य अध्ययनम्
Chavezology पिशाच उपासकानां अध्ययनम्
Chronology कालक्रमस्य अध्ययनम्
Climatology जलवायुस्य अध्ययनम्
Coleopterology भृङ्गानाम् अध्ययनम्
Coniology वायुमण्डले रजः अध्ययनम्
Conchology शंखानां अध्ययनम्
Cosmetology सौन्दर्यप्रसाधनस्य अध्ययनम्
Craniology कपालस्य अध्ययनम्
Criminology अपराधस्य अध्ययनम्
Cynology श्वानानां अध्ययनम्
Cytomorphology कोशिकानां संरचनायाः अध्ययनम्
Cytology कोशिकानां अध्ययनम्
Demonology राक्षसानां अध्ययनम्
Dendrochronology वृक्षाणां युगस्य अध्ययनम्
Dendrology वृक्षाणाम् अध्ययनम्
Deontology कर्तव्यस्य अध्ययनम्
Desmology स्नायुबन्धानाम् अध्ययनम्
Dialectology बोलीनां अध्ययनम्
Dipterology मक्षिकाणां अध्ययनम्
Dudology पुरुषाणां अध्ययनम्
Ecclesiology चर्च वास्तुकलाशास्त्रस्य अध्ययनम्
Egyptology प्राचीनमिस्रदेशस्य अध्ययनम्
Embryology भ्रूणानाम् अध्ययनम्
Enigmatology प्रहेलिकाओं का अध्ययन
Enology मद्यस्य अध्ययनम्
Entomology कीटानां अध्ययनम्
Enzymology एन्जाइमस्य अध्ययनम्
Epidemiology रोगप्रसारस्य अध्ययनम्
Epistemology ज्ञानस्य अध्ययनम्
Ethnology जातिस्य अध्ययनम्
Ethnomusicology सङ्गीतस्य अध्ययनम्
Ethology पशुव्यवहारस्य अध्ययनम्
Felinology बिडालस्य अध्ययनम्
Fetology भ्रूणस्य अध्ययनम्
Formicology पिपीलिकानां अध्ययनम्
Fulminology विद्युदध्ययनम्
Futurology भविष्यस्य अध्ययनम्
Garbology कचरा अध्ययन
Geochronology पृथिव्याः युगस्य अध्ययनम्
Geology पृथिव्याः अध्ययनम्
Gerontology वृद्धावस्थायाः अध्ययनम्
Glaciology हिमशैलानां अध्ययनम्
Grammatology लेखनव्यवस्थानां अध्ययनम्
Hematology रक्तस्य अध्ययनम्
Heliology सूर्यस्य अध्ययनम्
Helioseismology सूर्ये स्पन्दनानां अध्ययनम्
Hepatology यकृतस्य अध्ययनम्
Herpetology सरीसृपाणां अध्ययनम्
Heteroptology बग्स् इत्यस्य अध्ययनम्
Hierographology पवित्रग्रन्थानां अध्ययनम्
Hippology अश्वानाम् अध्ययनम्
Histology जीवित ऊतकानाम् अध्ययनम्
Hydrogeology भूमिगतजलस्य अध्ययनम्
Hydrology जलस्य अध्ययनम्
Hypnology निद्रायाः अध्ययनम्
Ichthyology मत्स्यस्य अध्ययनम्
Immunology प्रतिरक्षातन्त्रस्य अध्ययनम्
Islamology इस्लामस्य अध्ययनम्
Japanology जापानीजनानाम् अध्ययनम्
Kymatology तरङ्गानाम् अध्ययनम्
Lepidopterology भृङ्गानाम् अध्ययनम्
Lithology शिलानां अध्ययनम्
Ludology क्रीडानां अध्ययनम्
Mammalogy स्तनधारीनां अध्ययनम्
Meteorology मौसमस्य अध्ययनम्
Methodology विधिनाध्ययनम्
Metrology मापनस्य अध्ययनम्
Microbiology सूक्ष्मजीवानां अध्ययनम्
Mineralogy खनिजानाम् अध्ययनम्
Molinology पवनचक्कीनां अध्ययनम्
Museology संग्रहालयस्य अध्ययनम्
Musicology सङ्गीतस्य अध्ययनम्
Mycology कवकानां अध्ययनम्
Myology मांसपेशीनां अध्ययनम्
Myrmecology पिपीलिकानां अध्ययनम्
Mythology पौराणिककथानां अध्ययनम्
Nanotribology घर्षणस्य अध्ययनम्
Nephology मेघानां अध्ययनम्
Nephrology वृक्कस्य अध्ययनम्
Neurology तंत्रिकानां अध्ययनम्
Nosology रोगवर्गीकरणस्य अध्ययनम्
Numerology संख्यायाः अध्ययनम्
Nutriology पोषणस्य अध्ययनम्
Oceanology समुद्राणां अध्ययनम्
Oenology मद्यस्य अध्ययनम्
Omnology सर्वस्य अध्ययनम्
Oncology कर्करोगस्य अध्ययनम्
Oneirology स्वप्नानाम् अध्ययनम्
Ontology अस्तित्वस्य अध्ययनम्
Oology अण्डानां अध्ययनम्
Ophthalmology नेत्रयोः अध्ययनम्
Organology वाद्ययन्त्राणां अध्ययनम्
Ornithology पक्षिणां अध्ययनम्
Orology पर्वतानाम् अध्ययनम्
Orthopterology टिड्डीणां अध्ययनम्
Osteology अस्थि-अध्ययनम्
Otolaryngology कर्णकण्ठयोः अध्ययनम्
Otology कर्णस्य अध्ययनम्
Otorhinolaryngology कर्णस्य अध्ययनम्
Paleoanthropology प्रागैतिहासिकजनानाम् अध्ययनम्
Paleobiology प्रागैतिहासिकजीवनस्य अध्ययनम्
Paleoclimatology प्रागैतिहासिकजलवायुस्य अध्ययनम्
Paleoecology प्रागैतिहासिकपर्यावरणानां अध्ययनम्
Palynology परागस्य अध्ययनम्
Parasitology परजीवीनां अध्ययनम्
Pathology रोगस्य अध्ययनम्
Pedology बालविकासस्य अध्ययनम्
Petrology शिलानां अध्ययनम्
Pharmacology औषधानां अध्ययनम्
Phonology स्वरध्वनयः अध्ययनम्
Phycology शैवालस्य अध्ययनम्
Phytopathology वनस्पतिरोगाणां अध्ययनम्
Pomology वर्धमानफलानाम् अध्ययनम्
Posology औषधमात्रायाः अध्ययनम्
Primatology प्राइमेटस्य अध्ययनम्
Radiology किरणानाम् अध्ययनम्
Rheology प्रवाहस्य अध्ययनम्
Rhinology नासिका अध्ययनम्
Scatology मलस्य अध्ययनम्
Seismology भूकम्पानाम् अध्ययनम्
Selenology चन्द्रस्य अध्ययनम्
Semiology चिह्नानां अध्ययनम्
Serpentology सर्पाणां अध्ययनम्
Sexology लिंगस्य अध्ययनम्
Sitiology आहारस्य अध्ययनम्
Sociology समाजस्य अध्ययनम्
Somnology निद्रायाः अध्ययनम्
Somatology मानवलक्षणानाम् अध्ययनम्
Stomatology मुखस्य अध्ययनम्
Sumerology सुमेरियनानाम् अध्ययनम्
Symptomatology लक्षणानाम् अध्ययनम्
Thermology उष्णतायाः अध्ययनम्
Theology धर्माध्ययनम्
Tibetology तिब्बतस्य अध्ययनम्
Tocology प्रसवस्य अध्ययनम्
Toxicology विषाणां अध्ययनम्
Tribology घर्षणस्य अध्ययनम्
Trichology केशानां अध्ययनम्
Typology वर्गीकरणस्य अध्ययनम्
Vaccinology टीकानां अध्ययनम्
Venereology यौनरोगाणां अध्ययनम्
Vexillology ध्वजानां अध्ययनम्
Victimology अपराधस्य शिकारानाम् अध्ययनम्
Virology वायरसानाम् अध्ययनम्
Xylology काष्ठस्य अध्ययनम्
Zoology पशूनां अध्ययनम्
Zoopathology पशुरोगाणां अध्ययनम्
Zymology किण्वनस्य अध्ययनम्






Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित

Daily use Sanskrit Sentences


Here you learn top Sanskrit sentences, these sentences are very important in daily life conversations, and basic-level sentences are very helpful for beginners. All sentences have Sanskrit meanings with transliteration.


Good morning सुप्रभातम्‌
What is your name भवतः नाम किमस्ति
What is your problem भवतः समस्या का अस्ति ?
I hate you अहं भवन्तं द्वेष्टि
I love you त्वां कामयामि
Can I help you अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
I am sorry अहं क्षम्यतां
I want to sleep अहं निद्रां कर्तुम् इच्छामि
This is very important एतत् अतीव महत्त्वपूर्णम् अस्ति
Are you hungry किं त्वं क्षुधार्तः असि ?
How is your life भवतः जीवनं कथं वर्तते ?
I am going to study अहं पठितुं गच्छामि
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz