List of Antonyms in Sanskrit and English


To learn Sanskrit language, common vocabulary is one of the important sections. Common Vocabulary contains common words that we can used in daily life. If you are interested to learn Sanskrit language, this place will help you to learn Sanskrit words like Antonyms in Sanskrit language with their pronunciation in English. The below table gives the translation of Opposites in Sanskrit and their pronunciation in English.


List of Antonyms in Sanskrit and English

Top Antonyms in Sanskrit


Here is the list of most common Antonyms in Sanskrit language with English pronunciations.

उपरि
अधः

स्वीकरोतु
अस्वीकार

आकस्मिकः
अभिप्रायात्मकः

प्रौढः
बालः

जीवित
मृत

अनुमन्यताम्‌
निषेधं कुरुत

सर्वदा
कदापि न

पुरातनः
आधुनिक

दूत
दस्यु

पशु
मानव

क्लिश्
सम्- राध्

उत्तरम्‌
प्रश्न

विपर्ययम्
पर्यायवाची

भिन्नं
सम्भूय

तर्कयति
अङ्गीकरोतु

कृत्रिम
प्राकृतिक

आरोहणम्
अवरोहः

सुप्तः
जागृत

पश्चात्तापः
अग्रतः

असमीचीनः
शोभन

सुन्दरम्‌
कुरूपः

समीचीनतर
दूषितः

विशालः
लघु

जन्म
मृत्यु

तिक्त
मधुरम्‌

कृष्णः
श्वेतः

कुण्ठ
तीव्र

शरीरं
आत्मा

नीरसः
उद्दीपकः

अधः
उपरितन

बालकः
बालिका

वीरः
कायरः

विस्तीर्ण
सङ्कीर्णः

भ्राता
भगिनी

निर्मिमीते
विनश्

क्रीडातु
विक्रयिन्

सावधानम्‌
निश्चिन्त

चतुरः
मूढ़

निमीलितम्
उद्घाटित

हास्यम्
नाट्य

प्रशंसा
अपमान

नियत
परिवर्तनशीलः

साहसी
कायरः

निर्मियताम्
विनश्

रुद्
हासः

पराजय
विजयः

कठिनम्‌
सरलम्‌

मलिनम्‌
स्वच्छम्‌

रोगः
आरोग्यम्‌

संबंध-विच्छेदं
विवाहं करोति

अंत
आरंभ

शत्रु
मित्रम्

समान
भिन्नः

उद्दीपकः
नीरसः

बहुमूल्यम्‌
अल्पमूल्यम्‌

कतिपय
बहवः

final
प्रथमः

विदेशः
गृहज

पूर्ण
रिक्तम्‌

गच्छ
आगच्छ

शोभन
असमीचीनः

अतिथि
निमन्त्रकः

रुचिरः
कुरूपः

रूक्षः
सरलम्‌

आरोग्यम्‌
रोगः

उष्णता
शैत्यम्‌

स्वर्गः
नरकः

अत्र
तत्र

विशालः
तुच्छ

मानवीयः
क्रूर

बुभुक्षित
पिपासु

आयात
निर्यात

निहितः
बहिष्कृत्य

वर्धनं करोतु
लघू करोतु

अन्तः
बहिः

कनिष्ठः
ज्येष्ठ

बृहत्‌
लघु

पुरुषः
महिला

बहवः
कतिपय

भातृजा
भ्रातृ सूतः

उत्तर
दक्षिण

मातापितरौ
बालकाः

बहुल
विरहः

उपस्थितः
भूत

सुभगा
कुरूपः

रक्षणम्
आक्रमण

तीव्र
मन्द

दक्षिणः
दोषपूर्णः

दुर्विनीतः
नम्रः

ग्रामीयः
नगरीय

दुःखदः
प्रसन्नः

सुरक्षा
संकट

रक्ष्
व्ययीकरोतु

मसृणः
रूक्षः

कदाचित्‌
बहुशः

अम्ल
मधुरम्‌

समर्थः
सप्ताहः

घटयेत्
संयोजयति

स्थूलः
कृशः

नगरं
ग्राम

आगन्तुकः
निमन्त्रकः

अवक्षयः
रक्ष्

धनी
निर्धनः

पश्चिमाम्
पूर्वं

भार्या
भर्ता

सर्वथा निष्क्रिष्टा
श्रेष्ठः

दोषपूर्णः
उचितं

युवा
वृद्धः