I sentences in Sanskrit and English


‘I’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of I sentences and play I sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


I sentences in Sanskrit

I sentences in Sanskrit and English


The list of 'I' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

I accepted her invitation अहं तस्याः आमन्त्रणं स्वीकृतवान्
I agree अहं सहमतः अस्मि
I agree with you अहं भवता सह सहमतः अस्मि
I admire his talent अहं तस्य प्रतिभां प्रशंसयामि
I agree with your opinion अहं भवतः मतेन सह सहमतः अस्मि
I am a student अहं छात्रः अस्मि
I am going to study अहं पठितुं गच्छामि
I am interested in swimming मम रुचिः तरणं वर्तते
I am just going for a walk अहं केवलं भ्रमणार्थं गच्छामि
I am feeling tired today अहम् अद्य श्रान्तः अनुभवामि
I am glad to be with you अहं भवता सह भवितुं प्रसन्नः अस्मि
I am not a teacher अहं गुरुः नास्मि
I am sorry अहं क्षम्यतां
I am talking with my mother अहं मम मातुः सह सम्भाषणं करोमि
I am thinking about my children अहं मम बालकानां विषये चिन्तयामि
I accepted her invitation अहं तस्याः आमन्त्रणं स्वीकृतवान्
I agree अहं सहमतः अस्मि
I agree with you अहं भवता सह सहमतः अस्मि
I admire his talent अहं तस्य प्रतिभां प्रशंसयामि
I agree with your opinion अहं भवतः मतेन सह सहमतः अस्मि
I am a student अहं छात्रः अस्मि
I am going to study अहं पठितुं गच्छामि
I am interested in swimming मम रुचिः तरणं वर्तते
I am just going for a walk अहं केवलं भ्रमणार्थं गच्छामि
I am feeling tired today अहम् अद्य श्रान्तः अनुभवामि
I am glad to be with you अहं भवता सह भवितुं प्रसन्नः अस्मि
I am not a teacher अहं गुरुः नास्मि
I am sorry अहं क्षम्यतां
I am talking with my mother अहं मम मातुः सह सम्भाषणं करोमि
I am thinking about my children अहं मम बालकानां विषये चिन्तयामि
I am very pleased to meet you अहं भवद्भिः सह मिलित्वा अतीव प्रसन्नः अस्मि
I apologize if I hurt your feelings यदि अहं भवतः भावनां आहतं करोमि तर्हि क्षमायाचना करोमि
I arrived there too early अहं तत्र अतीव प्राक् आगतः
I believe you अहं भवन्तं विश्वसामि
I bought it last week अहं गतसप्ताहे क्रीतवन् आसीत्
I can do this job अहम् एतत् कार्यं कर्तुं शक्नोमि
I can run faster अहं द्रुततरं धावितुं शक्नोमि
I can sing well अहं सम्यक् गातुं शक्नोमि
I can speak English अहं आङ्ग्लभाषां वक्तुं शक्नोमि
I can swim अहं तरितुं शक्नोमि
I can’t believe it अहं विश्वासं कर्तुं न शक्नोमि
I can't come अहं आगन्तुं न शक्नोमि
I can't follow you अहं भवतः अनुसरणं कर्तुं न शक्नोमि
I can't agree with you अहं भवता सह सहमतः भवितुम् न शक्नोमि
I can't remember his name अहं तस्य नाम स्मर्तुं न शक्नोमि
I can't hear you अहं भवन्तं श्रोतुं न शक्नोमि
I can't see anything अहं किमपि न पश्यामि
I didn't like it मम न रोचते स्म
I disagree with you अहं भवता सह असहमतः अस्मि
I do not understand मया विदते मा
I don’t know अहं जानामि मा
I don't have any money मम धनं नास्ति
I don't like the color मम वर्णः न रोचते
I had a good idea मम एकः उत्तमः विचारः आसीत्
I like it very much मम अतीव रोचते
I need more time मम अधिकसमयस्य आवश्यकता अस्ति
I want to sleep अहं निद्रां कर्तुम् इच्छामि
I wish you good luck भवतः शुभकामना






‘I’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz