That sentences in Sanskrit and English


‘That’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of That sentences and play That sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


That sentences in Sanskrit

That sentences in Sanskrit and English


The list of 'That' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

That boy is intelligent सः बालकः बुद्धिमान् अस्ति
That boy is smart सः बालकः स्मार्टः अस्ति
That bridge is very beautiful सः सेतुः अतीव सुन्दरः अस्ति
That company is managed by my brother सा कम्पनी मम भ्रात्रा प्रबन्धिता अस्ति
That couldn't be helped तस्य साहाय्यं कर्तुं न शक्यते स्म
That desk is too small सः मेजः अतीव लघुः अस्ति
That didn't really happen तत् वस्तुतः न अभवत्
That fact can't be denied तत् तथ्यं न निराकर्तुं शक्यते
That girl's eyes are blue तस्याः बालिकायाः नेत्राणि नीलवर्णानि सन्ति
That house is big तत् गृहं विशालम् अस्ति
That house is very small तत् गृहम् अतीव लघु अस्ति
That is a good idea सः उत्तमः विचारः अस्ति
That is a pencil सा पेन्सिल इति
That is a table तत् सारणी
That is an old camera सः पुरातनः कॅमेरा अस्ति
That boy is intelligent सः बालकः बुद्धिमान् अस्ति
That boy is smart सः बालकः स्मार्टः अस्ति
That bridge is very beautiful सः सेतुः अतीव सुन्दरः अस्ति
That company is managed by my brother सा कम्पनी मम भ्रात्रा प्रबन्धिता अस्ति
That couldn't be helped तस्य साहाय्यं कर्तुं न शक्यते स्म
That desk is too small सः मेजः अतीव लघुः अस्ति
That didn't really happen तत् वस्तुतः न अभवत्
That fact can't be denied तत् तथ्यं न निराकर्तुं शक्यते
That girl's eyes are blue तस्याः बालिकायाः नेत्राणि नीलवर्णानि सन्ति
That house is big तत् गृहं विशालम् अस्ति
That house is very small तत् गृहम् अतीव लघु अस्ति
That is a good idea सः उत्तमः विचारः अस्ति
That is a pencil सा पेन्सिल इति
That is a table तत् सारणी
That is an old camera सः पुरातनः कॅमेरा अस्ति
That is mine तत् मम
That is my dictionary सः मम शब्दकोशः अस्ति
That is the bus stop सः बसस्थानकम् अस्ति
That isn't fair तत् न्याय्यं नास्ति
That movie is exciting तत् चलच्चित्रं रोमाञ्चकारी अस्ति
That nurse is very kind and polite सा परिचारिका अतीव दयालुः शिष्टा च अस्ति
That old man speech is nice सा वृद्धस्य भाषणं सुन्दरम् अस्ति
That toy is made of wood तत् क्रीडनकं काष्ठेन निर्मितम् अस्ति
That was a great party सः महान् दलः आसीत्
That wasn't my intention तत् मम अभिप्रायः नासीत्
That will save me a lot of trouble तत् मम बहु क्लेशं तारयिष्यति
That won't work! तत् कार्यं न करिष्यति!
That would be fine तत् सुष्ठु स्यात्
That is my book तत् मम पुस्तकम्
That is my son सः मम पुत्रः अस्ति






‘That’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz