His sentences in Sanskrit and English


‘His’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of His sentences and play His sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


His sentences in Sanskrit

His sentences in Sanskrit and English


The list of 'His' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

His advice didn't help तस्य उपदेशः न साहाय्यं कृतवान्
His brother is patient तस्य भ्राता धैर्यं धारयति
His dream came true तस्य स्वप्नः साकारः अभवत्
His eyes are blue तस्य नेत्राणि नीलवर्णानि सन्ति
His family is very large तस्य परिवारः अतीव विशालः अस्ति
His father looks healthy तस्य पिता स्वस्थः दृश्यते
His horse jumped over the fence तस्य अश्वः वेष्टनस्य उपरि उत्प्लुत्य गतः
His house is across from mine तस्य गृहं मम सम्मुखम् अस्ति
His house is too long तस्य गृहम् अतिदीर्घम् अस्ति
His joy showed on his face तस्य आनन्दः तस्य मुखस्य उपरि दर्शितः
His mother was strict तस्य माता कठोरः आसीत्
His new movie is disappointing तस्य नूतनं चलच्चित्रं निराशाजनकम् अस्ति
His new novel is worth reading तस्य नूतनः उपन्यासः पठनीयः अस्ति
His opinion was not accepted तस्य मतं न स्वीकृतम्
His proposals were adopted at the meeting तस्य प्रस्तावाः सभायां स्वीकृताः
His advice didn't help तस्य उपदेशः न साहाय्यं कृतवान्
His brother is patient तस्य भ्राता धैर्यं धारयति
His dream came true तस्य स्वप्नः साकारः अभवत्
His eyes are blue तस्य नेत्राणि नीलवर्णानि सन्ति
His family is very large तस्य परिवारः अतीव विशालः अस्ति
His father looks healthy तस्य पिता स्वस्थः दृश्यते
His horse jumped over the fence तस्य अश्वः वेष्टनस्य उपरि उत्प्लुत्य गतः
His house is across from mine तस्य गृहं मम सम्मुखम् अस्ति
His house is too long तस्य गृहम् अतिदीर्घम् अस्ति
His joy showed on his face तस्य आनन्दः तस्य मुखस्य उपरि दर्शितः
His mother was strict तस्य माता कठोरः आसीत्
His new movie is disappointing तस्य नूतनं चलच्चित्रं निराशाजनकम् अस्ति
His new novel is worth reading तस्य नूतनः उपन्यासः पठनीयः अस्ति
His opinion was not accepted तस्य मतं न स्वीकृतम्
His proposals were adopted at the meeting तस्य प्रस्तावाः सभायां स्वीकृताः
His room is twice as large as mine तस्य कक्षः मम कक्षस्य द्विगुणं विशालः अस्ति
His shoes are red तस्य जूताः रक्ताः सन्ति
His speech inspired all the boys तस्य भाषणेन सर्वेषां बालकानां प्रेरणा अभवत्
His sudden appearance surprised us all तस्य आकस्मिकं दर्शनं अस्मान् सर्वान् आश्चर्यचकितं कृतवान्
His wife is Indian तस्य पत्नी भारतीया अस्ति
His wife is one of my friends तस्य पत्नी मम मित्रेषु अन्यतमा अस्ति
His voice was soft तस्य स्वरः मृदुः आसीत्
His smile was good तस्य स्मितं साधु आसीत्
His face was still young तस्य मुखम् अद्यापि तरुणम् आसीत्
His laugh was low तस्य हास्यं न्यूनम् आसीत्
His focus came back on her तस्य ध्यानं पुनः तस्याः उपरि आगतं
His gaze was to me तस्य दृष्टिः मम प्रति आसीत्
His laugh was humorless तस्य हास्यं हास्यरहितम् आसीत्
His smile was so cute तस्य स्मितं एतावत् प्रियम् आसीत्
His voice was quiet तस्य स्वरः शान्तः आसीत्






‘His’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz