We sentences in Sanskrit and English


‘We’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of We sentences and play We sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


We sentences in Sanskrit

We sentences in Sanskrit and English


The list of 'We' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

We accepted his invitation वयं तस्य आमन्त्रणं स्वीकृतवन्तः
We adopted a child वयं बालकं दत्तकं गृहीतवन्तः
We all make mistakes वयं सर्वे त्रुटिं कुर्मः
We are happy वयं प्रसन्नाः स्मः
We are men वयं पुरुषाः स्मः
We are moving next month आगामिमासे वयं गच्छामः
We are very similar वयं बहु समानाः स्मः
We can make change वयं परिवर्तनं कर्तुं शक्नुमः
We cook everyday वयं प्रतिदिनं पाकं कुर्मः
We depend on you वयं भवतः उपरि आश्रिताः
We enjoy talking वयं वार्तालापं कुर्वन्तः आनन्दं प्राप्नुमः
We enjoyed it वयं तस्य आनन्दं प्राप्तवन्तः
We expect good results वयं उत्तमं परिणामं अपेक्षयामः
We had a large audience अस्माकं विशालः प्रेक्षकवर्गः आसीत्
We had a wonderful time अस्माकं अद्भुतः समयः अभवत्
We accepted his invitation वयं तस्य आमन्त्रणं स्वीकृतवन्तः
We adopted a child वयं बालकं दत्तकं गृहीतवन्तः
We all make mistakes वयं सर्वे त्रुटिं कुर्मः
We are happy वयं प्रसन्नाः स्मः
We are men वयं पुरुषाः स्मः
We are moving next month आगामिमासे वयं गच्छामः
We are very similar वयं बहु समानाः स्मः
We can make change वयं परिवर्तनं कर्तुं शक्नुमः
We cook everyday वयं प्रतिदिनं पाकं कुर्मः
We depend on you वयं भवतः उपरि आश्रिताः
We enjoy talking वयं वार्तालापं कुर्वन्तः आनन्दं प्राप्नुमः
We enjoyed it वयं तस्य आनन्दं प्राप्तवन्तः
We expect good results वयं उत्तमं परिणामं अपेक्षयामः
We had a large audience अस्माकं विशालः प्रेक्षकवर्गः आसीत्
We had a wonderful time अस्माकं अद्भुतः समयः अभवत्
We have enough time अस्माकं पर्याप्तः समयः अस्ति
We have finished lunch वयं मध्याह्नभोजनं समाप्तवन्तः
We have plenty of time अस्माकं बहुकालः अस्ति
We lost the game वयं क्रीडां हारितवन्तः
We love each other वयं परस्परं प्रेम कुर्मः
We must go to school अस्माभिः विद्यालयं गन्तव्यम्
We must keep calm अस्माभिः शान्तं भवितव्यम्
We need some money अस्माकं किञ्चित् धनस्य आवश्यकता अस्ति
We obeyed the rules वयं नियमानाम् आचरणं कृतवन्तः
We started to walk वयं पादचालनं कर्तुं आरब्धाः
We studied English वयं आङ्ग्लभाषाम् अधीतवन्तः
We will never agree वयं कदापि सहमताः न भविष्यामः
We will do anything for you वयं भवतः कृते किमपि करिष्यामः
We will do our best वयं यथाशक्ति करिष्यामः
We want something new वयं किमपि नूतनं इच्छामः
We should be very careful अस्माभिः अतीव सावधानता भवितव्या






‘We’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz