If sentences in Sanskrit and English


‘If’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of If sentences and play If sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


If sentences in Sanskrit

If sentences in Sanskrit and English


The list of 'If' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

If I were you, I would trust her यदि अहं भवतः स्याम् तर्हि अहं तस्याः उपरि विश्वासं करिष्यामि
If I had money, I could buy it यदि मम धनं स्यात् तर्हि अहं तत् क्रेतुं शक्नोमि
If he's fluent in English, I'll hire him यदि सः आङ्ग्लभाषायां प्रवीणः अस्ति तर्हि अहं तं नियोक्ष्यामि
If he had studied harder, he would have passed the exam यदि सः अधिकं कठिनतया अध्ययनं कृतवान् स्यात् तर्हि सः परीक्षां उत्तीर्णः स्यात्
If you want to make your dreams come true, keep on trying यदि भवन्तः स्वप्नान् साकारं कर्तुम् इच्छन्ति तर्हि प्रयासं कुर्वन्तु
If you want a pencil, I'll lend you one यदि भवन्तः पेन्सिलं इच्छन्ति तर्हि अहं भवन्तं एकं ऋणं दास्यामि
If you find a mistake, please leave a comment यदि भवान् त्रुटिं प्राप्नोति तर्हि टिप्पणीं त्यजतु
If you follow this street, you will get to the station यदि भवान् एतत् वीथिं अनुसृत्य स्टेशनं प्राप्स्यति
If you go to the movies, take your sister with you यदि भवन्तः चलचित्रं गच्छन्ति तर्हि भगिनीं स्वेन सह नेतुम्
If there is anything you want, don't hesitate to ask me यदि किमपि इष्टं अस्ति तर्हि मां पृच्छितुं मा संकोचयतु
If I were rich, I would go abroad यदि अहं धनिकः स्याम् तर्हि विदेशं गमिष्यामि स्म
If he comes, ask him to wait यदि आगच्छति तर्हि प्रतीक्षां कर्तुं वदन्तु
If it rains, we will get wet यदि वर्षा भवति तर्हि वयं आर्द्राः भविष्यामः
If you study hard, you will pass your exam यदि भवन्तः परिश्रमेण पठन्ति तर्हि भवन्तः परीक्षां उत्तीर्णाः भविष्यन्ति
If you give respect, you get respect यदि आदरं ददासि तर्हि सम्मानं प्राप्नोषि
If I were you, I would trust her यदि अहं भवतः स्याम् तर्हि अहं तस्याः उपरि विश्वासं करिष्यामि
If I had money, I could buy it यदि मम धनं स्यात् तर्हि अहं तत् क्रेतुं शक्नोमि
If he's fluent in English, I'll hire him यदि सः आङ्ग्लभाषायां प्रवीणः अस्ति तर्हि अहं तं नियोक्ष्यामि
If he had studied harder, he would have passed the exam यदि सः अधिकं कठिनतया अध्ययनं कृतवान् स्यात् तर्हि सः परीक्षां उत्तीर्णः स्यात्
If you want to make your dreams come true, keep on trying यदि भवन्तः स्वप्नान् साकारं कर्तुम् इच्छन्ति तर्हि प्रयासं कुर्वन्तु
If you want a pencil, I'll lend you one यदि भवन्तः पेन्सिलं इच्छन्ति तर्हि अहं भवन्तं एकं ऋणं दास्यामि
If you find a mistake, please leave a comment यदि भवान् त्रुटिं प्राप्नोति तर्हि टिप्पणीं त्यजतु
If you follow this street, you will get to the station यदि भवान् एतत् वीथिं अनुसृत्य स्टेशनं प्राप्स्यति
If you go to the movies, take your sister with you यदि भवन्तः चलचित्रं गच्छन्ति तर्हि भगिनीं स्वेन सह नेतुम्
If there is anything you want, don't hesitate to ask me यदि किमपि इष्टं अस्ति तर्हि मां पृच्छितुं मा संकोचयतु
If I were rich, I would go abroad यदि अहं धनिकः स्याम् तर्हि विदेशं गमिष्यामि स्म
If he comes, ask him to wait यदि आगच्छति तर्हि प्रतीक्षां कर्तुं वदन्तु
If it rains, we will get wet यदि वर्षा भवति तर्हि वयं आर्द्राः भविष्यामः
If you study hard, you will pass your exam यदि भवन्तः परिश्रमेण पठन्ति तर्हि भवन्तः परीक्षां उत्तीर्णाः भविष्यन्ति
If you give respect, you get respect यदि आदरं ददासि तर्हि सम्मानं प्राप्नोषि
If you work hard, you will succeed यदि भवन्तः परिश्रमं कुर्वन्ति तर्हि भवन्तः सफलाः भविष्यन्ति
If you invite them, they will come यदि त्वं तान् आमन्त्रयसि तर्हि ते आगमिष्यन्ति
If I studied, I would pass the exam यदि अहं पठामि तर्हि अहं परीक्षां उत्तीर्णः भवेयम्
If you rest, you will feel better यदि भवन्तः विश्रामं कुर्वन्ति तर्हि भवतः मनः सुस्थं भविष्यति
If you need me, you can call me at home यदि भवतः मम आवश्यकता अस्ति तर्हि भवतः गृहे एव मां आह्वयितुं शक्यते
If you want to pass the exam, you should study much harder यदि परीक्षां उत्तीर्णं कर्तुम् इच्छसि तर्हि बहु कठिनतया अध्ययनं कर्तव्यम्






‘If’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz