Could sentences in Sanskrit and English


‘Could’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of Could sentences and play Could sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


Could sentences in Sanskrit

Could sentences in Sanskrit and English


The list of 'Could' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

Could anyone tell me? किं कोऽपि मां वक्तुं शक्नोति स्म ?
Could be better श्रेष्ठं भवितुम् अर्हति
Could I get one more किं मया एकं अधिकं प्राप्तुं शक्यते
Could I have one more coffee? किं मया एकं अपि काफीं पिबितुं शक्यते ?
Could I have some more fruits? किं मम किञ्चित् अधिकं फलं भवितुम् अर्हति स्म ?
Could I have some more tea? किं मया किञ्चित् अधिकं चायं पिबितुं शक्यते ?
Could I help you? अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Could I see you for a minute? किं भवन्तं निमेषं यावत् द्रष्टुं शक्नोमि ?
Could we have a spoon? अस्माकं चम्मचः भवितुम् अर्हति वा ?
Could you cook this meat a little more? किं भवन्तः एतत् मांसं किञ्चित् अधिकं पचितुं शक्नुवन्ति स्म ?
Could you do me a favor? किं त्वं मम उपकारं कर्तुं शक्नोषि ?
Could you draw a map for me? किं भवन्तः मम कृते नक्शां आकर्षितुं शक्नुवन्ति ?
Could you drive slowly? किं भवन्तः मन्दं चालयितुं शक्नुवन्ति स्म ?
Could you get it किं भवन्तः तत् प्राप्तुं शक्नुवन्ति स्म
Could you give me some money? किञ्चित् धनं दातुं शक्नुथ वा ?
Could anyone tell me? किं कोऽपि मां वक्तुं शक्नोति स्म ?
Could be better श्रेष्ठं भवितुम् अर्हति
Could I get one more किं मया एकं अधिकं प्राप्तुं शक्यते
Could I have one more coffee? किं मया एकं अपि काफीं पिबितुं शक्यते ?
Could I have some more fruits? किं मम किञ्चित् अधिकं फलं भवितुम् अर्हति स्म ?
Could I have some more tea? किं मया किञ्चित् अधिकं चायं पिबितुं शक्यते ?
Could I help you? अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Could I see you for a minute? किं भवन्तं निमेषं यावत् द्रष्टुं शक्नोमि ?
Could we have a spoon? अस्माकं चम्मचः भवितुम् अर्हति वा ?
Could you cook this meat a little more? किं भवन्तः एतत् मांसं किञ्चित् अधिकं पचितुं शक्नुवन्ति स्म ?
Could you do me a favor? किं त्वं मम उपकारं कर्तुं शक्नोषि ?
Could you draw a map for me? किं भवन्तः मम कृते नक्शां आकर्षितुं शक्नुवन्ति ?
Could you drive slowly? किं भवन्तः मन्दं चालयितुं शक्नुवन्ति स्म ?
Could you get it किं भवन्तः तत् प्राप्तुं शक्नुवन्ति स्म
Could you give me some money? किञ्चित् धनं दातुं शक्नुथ वा ?
Could you measure me? किं त्वं मां मापितुं शक्नोषि ?
Could you please speak a little more slowly? किञ्चित् मन्दतरं वक्तुं शक्नुथ वा ?
Could you please tell me again किं भवन्तः पुनः मां वक्तुं शक्नुवन्ति
Could you repeat that? किं भवन्तः तत् पुनः वक्तुं शक्नुवन्ति ?
Could you show me the way किं भवन्तः मार्गं दर्शयितुं शक्नुवन्ति
Could you show me your answer? किं त्वं मम उत्तरं दर्शयितुं शक्नोषि ?
Could you stay away from my stuff? मम सामानात् दूरं तिष्ठितुं शक्नोषि वा ?
Could you tell me how to get there? तत्र कथं गन्तव्यम् इति वक्तुं शक्नुथ वा ?
Could you tell me which way I should go? किं त्वं मां वक्तुं शक्नोषि यत् मया कः मार्गः गन्तव्यः ?
Could you tell me? किं त्वं मां वक्तुं शक्नोषि ?






‘Could’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz