You sentences in Sanskrit and English


‘You’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of You sentences and play You sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


You sentences in Sanskrit

You sentences in Sanskrit and English


The list of 'You' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

You are a teacher त्वं गुरुः असि
You are always complaining भवन्तः सर्वदा शिकायतुं प्रवृत्ताः सन्ति
You are late त्वं विलम्बं करोषि
You are my responsibility त्वं मम दायित्वम् असि
You are not Indian भवान् भारतीयः नास्ति
You are very beautiful त्वं बहु सुन्दरी असि
You are very brave भवान् अतीव शूरः अस्ति
You broke the rules त्वया नियमाः भङ्गः कृतः
You can ask John for help भवन्तः जॉन् इत्यस्य साहाय्यं याचयितुम् अर्हन्ति
You can go home now इदानीं गृहं गन्तुं शक्नोषि
You are a good teacher भवान् उत्तमः आचार्यः असि
You can go anywhere you want भवन्तः यत्र इच्छन्ति तत्र गन्तुं शक्नुवन्ति
You can go if you want to इच्छसि चेत् गन्तुं शक्नोषि
You can put it anywhere भवन्तः कुत्रापि स्थापयितुं शक्नुवन्ति
You can read this book भवन्तः एतत् पुस्तकं पठितुं शक्नुवन्ति
You are a teacher त्वं गुरुः असि
You are always complaining भवन्तः सर्वदा शिकायतुं प्रवृत्ताः सन्ति
You are late त्वं विलम्बं करोषि
You are my responsibility त्वं मम दायित्वम् असि
You are not Indian भवान् भारतीयः नास्ति
You are very beautiful त्वं बहु सुन्दरी असि
You are very brave भवान् अतीव शूरः अस्ति
You broke the rules त्वया नियमाः भङ्गः कृतः
You can ask John for help भवन्तः जॉन् इत्यस्य साहाय्यं याचयितुम् अर्हन्ति
You can go home now इदानीं गृहं गन्तुं शक्नोषि
You are a good teacher भवान् उत्तमः आचार्यः असि
You can go anywhere you want भवन्तः यत्र इच्छन्ति तत्र गन्तुं शक्नुवन्ति
You can go if you want to इच्छसि चेत् गन्तुं शक्नोषि
You can put it anywhere भवन्तः कुत्रापि स्थापयितुं शक्नुवन्ति
You can read this book भवन्तः एतत् पुस्तकं पठितुं शक्नुवन्ति
You can't be serious त्वं गम्भीरः भवितुम् न शक्नोषि
You don't have to get up so early भवता एतावत् प्राक् उत्थाय न प्रयोजनम्
You don't have to talk so loud भवता एतावत् उच्चैः वक्तुं न प्रयोजनम्
You don't understand english भवन्तः आङ्ग्लभाषां न अवगच्छन्ति
You don't understand me त्वं मां न अवगच्छसि
You had plenty of time भवतः बहुकालः आसीत्
You have to come with me भवता मया सह आगन्तुं भवति
You have to study hard भवता परिश्रमेण अध्ययनं कर्तव्यम्
You look busy त्वं व्यस्तः दृश्यसे
You like it भवतः रोचते
You like me भवतः मम रोचते
You love me त्वं मां प्रेम करोषि
you love me or not त्वं मां प्रेम करोषि वा न वा
you love me so much त्वं मां बहु प्रेम करोषि
You make me happy त्वं मां सुखी करोषि
You may go भवन्तः गन्तुं शक्नुवन्ति
You may go home if you want to भवन्तः इच्छन्ति चेत् गृहं गन्तुं शक्नुवन्ति
You may read this book भवान् एतत् पुस्तकं पठितुं शक्नोति
You must be kidding! भवन्तः मजाकं कुर्वन्ति एव!
You may take the book भवन्तः पुस्तकं ग्रहीतुं शक्नुवन्ति
You must study hard भवता परिश्रमेण अध्ययनं करणीयम्
You will make a good wife त्वं सुभार्यां करिष्यसि
You will see the difference त्वं भेदं द्रक्ष्यसि
You should sleep त्वं स्वपितुमर्हसि
You must go भवता अवश्यं गन्तव्यम्






‘You’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz