He sentences in Sanskrit and English


‘He’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of He sentences and play He sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


He sentences in Sanskrit

He sentences in Sanskrit and English


The list of 'He' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

He achieved his goal सः स्वलक्ष्यं प्राप्तवान्
He accepted her gift सः तस्याः उपहारं स्वीकृतवान्
He accepted my idea सः मम विचारं स्वीकृतवान्
He accepted the job सः कार्यं स्वीकृतवान्
He admitted his mistakes सः स्वस्य त्रुटिं स्वीकृतवान्
He advised me not to smoke सः मां धूम्रपानं न कर्तुं उपदेशं दत्तवान्
He attained his goal सः स्वलक्ष्यं प्राप्तवान्
He became famous सः प्रसिद्धः अभवत्
He became irritated सः क्रुद्धः अभवत्
He began to run सः धावितुं आरब्धवान्
He broke the law सः नियमं भङ्गं कृतवान्
He can read and write सः पठितुं लिखितुं च शक्नोति
He can read English easily सः आङ्ग्लभाषां सहजतया पठितुं शक्नोति
He can run fast सः द्रुतं धावितुं शक्नोति
He came into the room सः कक्षं प्रविष्टवान्
He achieved his goal सः स्वलक्ष्यं प्राप्तवान्
He accepted her gift सः तस्याः उपहारं स्वीकृतवान्
He accepted my idea सः मम विचारं स्वीकृतवान्
He accepted the job सः कार्यं स्वीकृतवान्
He admitted his mistakes सः स्वस्य त्रुटिं स्वीकृतवान्
He advised me not to smoke सः मां धूम्रपानं न कर्तुं उपदेशं दत्तवान्
He attained his goal सः स्वलक्ष्यं प्राप्तवान्
He became famous सः प्रसिद्धः अभवत्
He became irritated सः क्रुद्धः अभवत्
He began to run सः धावितुं आरब्धवान्
He broke the law सः नियमं भङ्गं कृतवान्
He can read and write सः पठितुं लिखितुं च शक्नोति
He can read English easily सः आङ्ग्लभाषां सहजतया पठितुं शक्नोति
He can run fast सः द्रुतं धावितुं शक्नोति
He came into the room सः कक्षं प्रविष्टवान्
He can swim very fast सः अतीव शीघ्रं तरितुं शक्नोति
He did not know what to say सः किं वक्तव्यमिति न जानाति स्म
He did not speak सः न उक्तवान्
He doesn't need to work तस्य कार्यस्य आवश्यकता नास्ति
He easily gets angry सः सहजतया क्रुद्धः भवति
He doesn't sing well सः सम्यक् न गायति
He got a lot of money सः बहु धनं प्राप्तवान्
He got angry सः क्रुद्धः अभवत्
He had an accident at work कार्ये तस्य दुर्घटना अभवत्
He has a lot of money तस्य बहु धनम् अस्ति
He has his own room तस्य स्वकीयः कक्षः अस्ति
He has left his family सः स्वपरिवारं त्यक्तवान् अस्ति
He has ten cows तस्य दश गावः सन्ति
He was alone सः एकः एव आसीत्
He was brave सः शूरः आसीत्
He was cleaning his room सः स्वकक्षस्य शोधनं कुर्वन् आसीत्
He was at home सः गृहे एव आसीत्
He was very busy all day सः सर्वं दिवसं बहु व्यस्तः आसीत्
He was very happy सः अतीव प्रसन्नः आसीत्
He writes books सः पुस्तकानि लिखति
He was patient सः धैर्यवान् आसीत्
He walks slowly सः मन्दं गच्छति
He wants to meet you सः भवन्तं मिलितुम् इच्छति
He was absent from school सः विद्यालयात् अनुपस्थितः आसीत्
He likes to read books सः पुस्तकानि पठितुं रोचते
He likes to run सः धावनं रोचते
He lost his job तस्य कार्यं नष्टम् अभवत्
He likes to swim सः तरणं रोचते
He learned how to swim सः तरणं शिक्षितवान्
He looks healthy सः स्वस्थः दृश्यते






‘He’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz