Can sentences in Sanskrit and English


‘Can’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of Can sentences and play Can sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


Can sentences in Sanskrit

Can sentences in Sanskrit and English


The list of 'Can' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

Can I ask you something? किं भवन्तं किमपि पृच्छामि ?
Can I eat this? किं अहम् एतत् खादितुम् अर्हति ?
Can I eat my lunch here? अत्र मम मध्याह्नभोजनं खादितुम् अर्हति वा ?
Can I help you? अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Can I pay? अहं दातुं शक्नोमि वा ?
Can I see? अहं पश्यामि वा ?
Can we walk? किं वयं पादचालनं कर्तुं शक्नुमः ?
Can you answer this? एतस्य उत्तरं दातुं शक्नुथ वा ?
Can you come? आगन्तुं शक्नुथ वा ?
Can you do this? किं भवन्तः एतत् कर्तुं शक्नुवन्ति ?
Can you drive a car? भवन्तः कारं चालयितुं शक्नुवन्ति वा ?
Can you find it? किं भवन्तः तत् प्राप्नुवन्ति ?
Can you find me किं भवन्तः मां अन्वेष्टुं शक्नुवन्ति
Can you help me? किं त्वं मम साहाय्यं कर्तुं शक्नोषि ?
Can you tell me? किं त्वं मां वक्तुं शक्नोषि ?
Can I ask you something? किं भवन्तं किमपि पृच्छामि ?
Can I eat this? किं अहम् एतत् खादितुम् अर्हति ?
Can I eat my lunch here? अत्र मम मध्याह्नभोजनं खादितुम् अर्हति वा ?
Can I help you? अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Can I pay? अहं दातुं शक्नोमि वा ?
Can I see? अहं पश्यामि वा ?
Can we walk? किं वयं पादचालनं कर्तुं शक्नुमः ?
Can you answer this? एतस्य उत्तरं दातुं शक्नुथ वा ?
Can you come? आगन्तुं शक्नुथ वा ?
Can you do this? किं भवन्तः एतत् कर्तुं शक्नुवन्ति ?
Can you drive a car? भवन्तः कारं चालयितुं शक्नुवन्ति वा ?
Can you find it? किं भवन्तः तत् प्राप्नुवन्ति ?
Can you find me किं भवन्तः मां अन्वेष्टुं शक्नुवन्ति
Can you help me? किं त्वं मम साहाय्यं कर्तुं शक्नोषि ?
Can you tell me? किं त्वं मां वक्तुं शक्नोषि ?
Can I try it किं अहं तस्य प्रयासं कर्तुं शक्नोमि
Can you speak English? भवान् आङ्ग्लभाषां वक्तुं शक्नोति वा ?
Can you see the difference? किं भवन्तः भेदं पश्यन्ति ?
Can you sing this song? किं भवन्तः एतत् गीतं गातुं शक्नुवन्ति ?
Can you use a computer? सङ्गणकस्य उपयोगं कर्तुं शक्नुवन्ति वा ?
Can he speak English? सः आङ्ग्लभाषां वक्तुं शक्नोति वा ?
Can I help? अहं साहाय्यं कर्तुं शक्नोमि वा ?
Can I have something to eat? मम किमपि खाद्यं भवितुम् अर्हति वा ?
Can I see the Personnel Manager? किं अहं कार्मिकप्रबन्धकं द्रष्टुं शक्नोमि ?
Can I speak to the nurse? अहं परिचारिकायाः समीपे वक्तुं शक्नोमि वा ?
Can you handle it? किं भवन्तः तत् सम्भालितुं शक्नुवन्ति ?
Can you please repeat that? किं भवन्तः तत् पुनः पुनः वक्तुं शक्नुवन्ति ?
Can we talk in private? किं वयं एकान्ते वार्तालापं कर्तुं शक्नुमः ?
Can I go there by bus? अहं बसयानेन तत्र गन्तुं शक्नोमि वा ?
Can you see that small house? किं त्वं तत् लघु गृहं द्रष्टुं शक्नोषि ?






‘Can’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz