I'm sentences in Sanskrit and English


‘I'm’ sentences in Sanskrit with English pronunciation. Here you learn English to Sanskrit translation of I'm sentences and play I'm sentences quiz in Sanskrit language also play A-Z dictionary quiz. Here you can easily learn daily use common Sanskrit sentences with the help of pronunciation in English. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


I'm sentences in Sanskrit

I'm sentences in Sanskrit and English


The list of 'I'm' sentences in Sanskrit language and their pronunciation in English. Here you learn the list of English sentence to Sanskrit translations.

I'm so happy अहं बहु प्रसन्नः अस्मि
I'm hungry अहं क्षुधार्तः अस्मि
I’m fine अहं शोभनः अस्मि
I’m calling to find out अहं ज्ञातुं आह्वयामि
I’m really grateful अहं यथार्थतया कृतज्ञः अस्मि
I'm a vegetarian अहं शाकाहारी अस्मि
I'm able to run अहं धावितुं समर्थः अस्मि
I'm able to swim अहं तरितुं समर्थः अस्मि
I'm angry with her अहं तया सह क्रुद्धः अस्मि
I'm as tall as peter अहं पीटर इव लम्बोदरः अस्मि
I'm busy all the time अहं सर्वदा व्यस्तः अस्मि
I'm busy at the moment अहं सम्प्रति व्यस्तः अस्मि
I'm busy with my homework अहं गृहकार्यं कर्तुं व्यस्तः अस्मि
I'm depending on you अहं भवतः उपरि आश्रितः अस्मि
I'm glad to see you अहं भवन्तं दृष्ट्वा प्रसन्नः अस्मि
I'm so happy अहं बहु प्रसन्नः अस्मि
I'm hungry अहं क्षुधार्तः अस्मि
I’m fine अहं शोभनः अस्मि
I’m calling to find out अहं ज्ञातुं आह्वयामि
I’m really grateful अहं यथार्थतया कृतज्ञः अस्मि
I'm a vegetarian अहं शाकाहारी अस्मि
I'm able to run अहं धावितुं समर्थः अस्मि
I'm able to swim अहं तरितुं समर्थः अस्मि
I'm angry with her अहं तया सह क्रुद्धः अस्मि
I'm as tall as peter अहं पीटर इव लम्बोदरः अस्मि
I'm busy all the time अहं सर्वदा व्यस्तः अस्मि
I'm busy at the moment अहं सम्प्रति व्यस्तः अस्मि
I'm busy with my homework अहं गृहकार्यं कर्तुं व्यस्तः अस्मि
I'm depending on you अहं भवतः उपरि आश्रितः अस्मि
I'm glad to see you अहं भवन्तं दृष्ट्वा प्रसन्नः अस्मि
I'm going out for a while अहं किञ्चित्कालं यावत् बहिः गच्छामि
I'm looking for a job अहं कार्यं अन्विष्यामि
I'm looking for a room अहं कक्षं अन्विष्यामि
I'm not a doctor अहं वैद्यः नास्मि
I'm not disturbing you अहं भवन्तं न बाधयामि
I'm proud of my son अहं मम पुत्रस्य विषये गर्वितः अस्मि
I'm ready to start अहं आरम्भं कर्तुं सज्जः अस्मि
I'm satisfied with everything अहं सर्वं सन्तुष्टः अस्मि
I'm saving money अहं धनं सञ्चयामि
I'm sorry to disturb you भवन्तं बाधितुं क्षम्यतां
I'm very proud of my mother अहं मम मातुः विषये अतीव गर्वितः अस्मि
I'm taller than you अहं भवतः अपेक्षया लम्बः अस्मि
I'm very busy this week अहम् अस्मिन् सप्ताहे अतीव व्यस्तः अस्मि
I'm very sad अहं बहु दुःखितः अस्मि
I'm trying to sleep अहं निद्रां कर्तुं प्रयतमानोऽस्मि






‘I'm’ sentences in other languages (40+)


Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz