Courses names in Sanskrit and English

To learn Sanskrit language, common vocabulary is one of the important sections. Common Vocabulary contains common Sanskrit words that we can used in daily life. Courses are one part of common words used in day-to-day life conversations. If you are interested to learn Courses names in Sanskrit, this place will help you to learn all Courses names in English to Sanskrit language. Courses vocabulary words are used in daily life, so it is important to learn all Courses names in English to Sanskrit and play Sanskrit quiz and also play picture vocabulary, play some games so you get not bored. If you think too hard to learn Sanskrit language, then 1000 most common Sanskrit words will helps to learn Sanskrit language easily, they contain 2-letter words to 13-letter words. The below table gives the translation of Courses vocabulary words in Sanskrit.


Courses names in Sanskrit and English

Read also: A-Z Dictionary | Quiz | Vocabulary | Alphabets | Grammar



List of Courses names in Sanskrit


Here is the list of Courses in Sanskrit language and their pronunciation in English.

Courses names - Sanskrit

Aeronautic वायुयानस्य अध्ययनम्
Agriculture कृषिशास्त्रस्य अध्ययनम्
Anatomy जीवानां शरीरसंरचनानां परिचयः वर्णनं च
Animation रेखाचित्रस्य, डिजाइनस्य अध्ययनम्
Architecture एकं विशालं संरचनां भवनं च परिकल्पयन्
Automobile अभियांत्रिकीशास्त्रस्य अध्ययनम्
Aviation विमाननशास्त्रस्य अध्ययनम्
Biotechnology जैविकजीवों का अध्ययन
Business व्यापारस्य अध्ययनम्
Business Administration व्यापारप्रशासनस्य अध्ययनम्
Ceramic सिरेमिकस्य अध्ययनम्
Chartered Accountancy लेखाशास्त्र, लेखापरीक्षा, वित्तीयमूल्यांकनस्य अध्ययनम्
Choreography नृत्यनिर्माणस्य व्यवस्थापनस्य च कला
Civil कस्मिन् अपि भवने योजनायाः, डिजाइनस्य, निर्माणस्य अध्ययनम्
Communication मानवसञ्चारस्य व्यवहारस्य च अध्ययनम्
Computer Applications सङ्गणकप्रोग्रामिङ्गस्य अध्ययनम्
Computer Science सङ्गणकस्य अध्ययनम्
Design डिजाइनस्य अध्ययनम्
Drawing रेखाचित्रस्य अध्ययनम्
Electrical विद्युत्प्रयोगस्य अध्ययनम्
Electronics इलेक्ट्रॉनस्य गतिस्य अनुप्रयोगस्य अध्ययनम्
Event Management उत्सवानां सृष्टेः विकासस्य च अध्ययनम्
Fabrics तन्तुनां अध्ययनम्
Fashion Designing वस्त्रस्य डिजाइनानाम् अध्ययनम्
Geology पृथिव्याः भौतिकसंरचनायाः अध्ययनम्
Graphics दृश्यबिम्बानां अध्ययनम्
Horticulture कृषिस्य अध्ययनं यत् कला, विज्ञानं, प्रौद्योगिक्याः विषये वर्तते
Hospitality आगन्तुकानां मैत्रीपूर्णव्यवहारस्य अध्ययनम्
Information Technology सङ्गणकस्य उपयोगस्य अध्ययनम्
Instrumentation मापनयन्त्राणां अध्ययनम्
Interior Design भवनस्य आन्तरिकं वर्धयितुं अध्ययनम्
Journalism विश्ववार्तानां सज्जतायाः संग्रहणस्य च अध्ययनम्
Law विधिशास्त्रस्य अध्ययनम्
Linguistic भाषायाः अध्ययनम्
Management Science संस्थासु निर्णयनिर्माणस्य अध्ययनम्
Mass Communication सन्देशनिर्माणस्य, प्रेषणस्य, ग्रहणस्य प्रक्रियायाः अध्ययनम्
Multimedia एनिमेशनस्य अध्ययनम्
Nursing रोगीनां जनानां सम्यक् पालनं कथं करणीयम् इति अध्ययनम्
Nutrition खाद्यस्वास्थ्यस्य संतुलित आहारस्य च अध्ययनम्
Painting चित्रकलाशास्त्रस्य अध्ययनम्
Palmistry हस्तचिकित्साशास्त्रस्य अध्ययनम्
Petroleum पृथिव्याः अन्तः द्रवस्य अध्ययनम्
Pharmacy चिकित्सा औषधानां वितरणस्य अध्ययनम्
Philosophy प्रकृतेः नीतिशास्त्रस्य च विषये विचारस्य अध्ययनम्
Photography study of take photos
Physiology विज्ञाने जीवानां अध्ययनम्
Physiotherapy शारीरिकगतेः अध्ययनम्
Psychology मनसः व्यवहारस्य च अध्ययनम्
Robotics रोबोट् इत्यस्य अध्ययनम्
Sculpture शिल्पशास्त्रस्य अध्ययनम्
Social Work सामाजिककार्यस्य अध्ययनम्
Textile वस्त्राणाम् अध्ययनम्
Tourism Management पर्यटन उद्योगस्य अध्ययनम्
Transportation परिवहनस्य अध्ययनम्
Weaving बुननाध्ययनम्






Top 1000 Sanskrit words


Here you learn top 1000 Sanskrit words, that is separated into sections to learn easily (Simple words, Easy words, Medium words, Hard Words, Advanced Words). These words are very important in daily life conversations, basic level words are very helpful for beginners. All words have Sanskrit meanings with transliteration.


Eat खादतु
All सर्वे
New नूतनम्‌
Snore खर्राटः
Fast उपवासः
Help साहाय्यम्‌
Pain पीडा
Rain वृष्टि
Pride अभिमानः
Sense धारणा
Large बृहत्‌
Skill कौशलं
Panic भीत
Thank धन्यवादः
Desire अभिलाषः
Woman महिला
Hungry बुभुक्षित

Daily use Sanskrit Sentences


Here you learn top Sanskrit sentences, these sentences are very important in daily life conversations, and basic-level sentences are very helpful for beginners. All sentences have Sanskrit meanings with transliteration.


Good morning सुप्रभातम्‌
What is your name भवतः नाम किमस्ति
What is your problem भवतः समस्या का अस्ति ?
I hate you अहं भवन्तं द्वेष्टि
I love you त्वां कामयामि
Can I help you अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
I am sorry अहं क्षम्यतां
I want to sleep अहं निद्रां कर्तुम् इच्छामि
This is very important एतत् अतीव महत्त्वपूर्णम् अस्ति
Are you hungry किं त्वं क्षुधार्तः असि ?
How is your life भवतः जीवनं कथं वर्तते ?
I am going to study अहं पठितुं गच्छामि
Sanskrit Vocabulary
Sanskrit Dictionary

Fruits Quiz

Animals Quiz

Household Quiz

Stationary Quiz

School Quiz

Occupation Quiz