List of Informal and Formal words in Sanskrit and English


Here you learn Informal and Formal words in English with Sanskrit translation. If you are interested to learn the most common Informal and Formal Sanskrit words, this place will help you to learn Informal and Formal words in Sanskrit language with their pronunciation in English. Informal and Formal words are used in daily life conversations, so it is very important to learn all words in English and Sanskrit. It helps beginners to learn Sanskrit language in an easy way. To learn Sanskrit language, common vocabulary and grammar are the important sections. Common Vocabulary contains common words that we can used in daily life.


List of Informal and Formal words in Sanskrit and English

Top Informal and Formal words in Sanskrit


Here is the list of most common Informal and Formal words with meanings in Sanskrit language with English pronunciations.


पुनः
पुनः पुनः

अपि
भूयस्

पृच्छतु
जिज्ञासयतु

असमीचीनः
नकारात्मक

ताडितः
वार

समीचीनतर
उन्नतम् अभवत्

विशालः
अत्यंत

भग्नाः भवन्ति
अनुत्तीर्णः

भग्नाः भवन्ति
विस्फोटयति

उज्ज्वलः
चतुरः

आनयतु
पवर्तयति

किन्तु
तथापि

क्रीडातु
संक्रयणम्‌

call off इति
निरसयतु

आह्वानं कुर्वन्तु
उपयाति

अनुशीलय
सत्यापन

चिनोतु
विचि

जटिल
परिभ्रमितम्

पिता
पिता

साहसं कुर्वन्ति
प्रवादं

निबध्नाति
प्रबंधनं

मृत्यु
निधनम्

वर्णेतु
चित्रयतु

मन्द
अस्पष्टम्

उत्सुकः
avid

रिक्तम्‌
रिक्तम्

अंत
समापन

अंत
समाप्तं कुर्वन्ति

भोगः
तृप्ति

पर्याप्तम्‌
पर्याप्त

सम्भावयति
आयासं

व्याख्याति
प्रकटयतु

बहिः पतन्ति
कलहं

युध्
युद्धम्

समागम्
परिनयन

निःशुल्कः
मुक्ति

मैत्रेय
मित्रवतः

विलक्षणम्‌
हास्यकरः

देहि
वितरणं

देहि
परिकल्पयतु

गच्छ
प्रस्थानम्

शोभन
सकारात्मकः

प्रसन्नः
प्रसन्न

साहाय्यम्‌
सहाय्

अत्र
उपस्थितः

निराश
व्यर्थः

परिक्षतः
क्षति

विचारं
संज्ञा

कार्य
उपजीविका

स्थापय
संरक्षण

कीदृश्
उपहासः

विरहः
अभावः

अनुमतिं करोतु
अनुमन्यताम्‌

अनुमतिं करोतु
अनुज्ञापत्र

निवसति
निवसन्ति

सजीवः
ऊर्जावान

अद्भुतम्
अपवादात्मकः

भवेत्‌
कदाचिद्‌

mend इति
उद्धार

नग्नः
नग्नः

आवश्यकता
अनुरोधः

अपाकरोति
निष्काषन

धनिकः
धनी

वृत्त
वृत्ताकारः

पश्यतु
अवलोकयति

भाति
उत्प्लवते

ह्रस्वं करोति
अवमूल्यनं

अतः
अतएव

क्षम्यताम्‌
क्षमा-याचना

कथय
नि- विद्

परीक्षा
प्रयोगं

क्षिपतु
तनूकृ

बहिः क्षिपतु
निष्कासनम्

क्लान्तः
परिश्रान्तः

इच्छा
अभिलाषः

सम्पूर्णः
पूर्णं करोतु

दूषितः
जघन्यः

दोषपूर्णः
अशुद्धम्

युवा
यौवनम्