Daily use common Sanskrit Sentences and Phrases


Table of content

     ¤   Easy sentences
     ¤   Hard sentences
     ¤   Difficult sentences
     ¤   Sentences start with
     ¤   1000 words
     ¤   Picture Dictionary


To learn Sanskrit language, Phrases and Sentences are the important sections. Here you can easily learn daily use common Sanskrit sentences with the help of English pronunciation. Here is the list of English sentences to Sanskrit translation with transliterations. It also helps beginners to learn Sanskrit language in an easy way. In this section, we are separated into three levels of sentences to learn easily (Easy sentences, Hard sentences, and Difficult sentences). Sentence is a group of words, you may also learn Vocabulary words to learn Sanskrit language quickly and also play some Sanskrit word games so you get not bored. Basic-level sentences are useful in daily life conversations, so it is very important to learn all sentences in English and Sanskrit.


Daily use common Sanskrit Sentences and Phrases

Sanskrit sentences and phrases


The below table gives the daily use common Sentences and Phrases in Sanskrit language with their pronunciation in English.

Easy sentences


Welcomeस्वागतम्‌
Thanksधन्यवादा
Goodशोभन
Enjoyअनुभवतु
Fineदण्डः
Congratulationsअभिनन्दनम्
I hate youअहं भवन्तं द्वेष्टि
I love youत्वां कामयामि
I’m in loveअहं प्रेम्णा अस्मि
I’m sorryक्षम्यताम्‌ मा
I’m so sorryअहं बहु क्षम्यतां
I’m yoursअहं तव
Thanks againपुनः धन्यवादः
How are youभवान्‌ कथमसि
I am fineअहं कुशलं अस्मि
Take careअभिरक्षय
I miss youत्वद्विरहविह्वलः अस्मि
You're niceत्वं सुन्दरः असि
That’s terribleतत् घोरम्
That's too badतत् अति दुष्टम्
That's too muchतत् अतिशयेन
See youत्वां पश्यामि
Thank youधन्यवाद
Thank you sirधन्यवादः महोदय
Are you freeकिं त्वं स्वतन्त्रः असि
No problemकापि समस्या न
Get well soonशीघ्रेण कुशलं भव
Very goodअति उत्तम
Well doneसद् कृत
What’s upअन्यत् किं
I can't hear youअहं भवन्तं श्रोतुं न शक्नोमि
I can't stopअहं निवर्तयितुं न शक्नोमि
I knowअहं जानामि
Good byeपुनर्दर्शनाय
Good ideaउत्तमः विचारः
Good luckशुभकामना
You are lateत्वं विलम्बं करोषि
Who is next?परं कः ?
Who is she?सा का अस्ति ?
Who is that man?सः पुरुषः कः ?
Who built it?केन निर्मितम् ?
They hurtते व्यथयन्ति स्म
She got angryसा क्रुद्धा अभवत्
She is a teacherसा आचार्यः अस्ति
She is aggressiveसा आक्रामकः अस्ति
She is attractiveसा आकर्षकः अस्ति
She is beautifulसा सुन्दरी अस्ति
She is cryingसा रोदिति
She is happyसा प्रसन्ना अस्ति
No way!पथं ना!
No worriesचिन्ता नास्ति
No, thank youन, धन्यवादः
I'm so happyअहं बहु प्रसन्नः अस्मि
I'm hungryअहं क्षुधार्तः अस्मि
I'm able to runअहं धावितुं समर्थः अस्मि
I agreeअहं सहमतः अस्मि
I can swimअहं तरितुं शक्नोमि
I can't comeअहं आगन्तुं न शक्नोमि
He got angryसः क्रुद्धः अभवत्
He was aloneसः एकः एव आसीत्
He was braveसः शूरः आसीत्
He likes to swimसः तरणं रोचते
Don't be angryमा क्रुद्धः भवतु
Don't be sadमा दुःखी हो
Don't cryमा रोदितु
Come inप्रविशतु
Come onसम्- विश्
Can you come?आगन्तुं शक्नुथ वा ?
Can I help?अहं साहाय्यं कर्तुं शक्नोमि वा ?
Can I eat this?किं अहम् एतत् खादितुम् अर्हति ?
Can I help you?अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Can I see?अहं पश्यामि वा ?
Are you going?गच्छसि वा ?
Are you hungry?किं त्वं क्षुधार्तः असि ?
Are you mad?किं त्वं उन्मत्तः असि ?
Are you serious?किं त्वं गम्भीरः असि ?
Are you sleeping?किं त्वं सुप्तः ?
Can you do this?किं भवन्तः एतत् कर्तुं शक्नुवन्ति ?
Can you help me?किं त्वं मम साहाय्यं कर्तुं शक्नोषि ?
Can you tell me?किं त्वं मां वक्तुं शक्नोषि ?
Come on tomorrowश्वः आगच्छतु
Come quicklyशीघ्रम् आगच्छतु
Could I help you?अहं भवतः साहाय्यं कर्तुं शक्नोमि वा ?
Could you tell me?किं त्वं मां वक्तुं शक्नोषि ?
Do not disturb!मा बाधते !
Do you hear me?किं त्वं मां शृणोषि ?
Do you smoke?किं त्वं धूम्रपानं करोषि ?
Have you eaten?किं भवान् खादितवान्?
Have you finished?किं भवता समाप्तम् ?
He can run fastसः द्रुतं धावितुं शक्नोति
He began to runसः धावितुं आरब्धवान्
He did not speakसः न उक्तवान्
His eyes are blueतस्य नेत्राणि नीलवर्णानि सन्ति
His smile was goodतस्य स्मितं साधु आसीत्
How is your life?भवतः जीवनं कथं वर्तते ?
How is your family?भवतः कुटुम्बं कथं वर्तते ?
I am a studentअहं छात्रः अस्मि
I am going to studyअहं पठितुं गच्छामि
I am not a teacherअहं गुरुः नास्मि
I am sorryअहं क्षम्यतां
I believe youअहं भवन्तं विश्वसामि
I can do this jobअहम् एतत् कार्यं कर्तुं शक्नोमि
I can run fasterअहं द्रुततरं धावितुं शक्नोमि
I can’t believe itअहं विश्वासं कर्तुं न शक्नोमि
It happensभवति
It is newनवीनम् अस्ति
It is a long storyदीर्घकथा अस्ति
It looks like an birdपक्षी इव दृश्यते
It really takes timeयथार्थतः समयः भवति
It was really cheapतत् वस्तुतः सस्तो आसीत्
It was so noisyएतावत् कोलाहलः आसीत्
It was very difficultअतीव कठिनम् आसीत्
It wasn't expensiveमहत् मूल्यं न आसीत्
It wasn't necessaryआवश्यकं नासीत्
Let me checkअहं परीक्ष्यताम्
Let me sayअहं वदामि
Let me seeपश्यामि
May I come in?अहं प्रविशतु वा ?
May I help you?अहं भवतः साहाय्यं कर्तुं शक्नोमि ?
May I join you?अहं भवता सह सम्मिलितः भवितुम् अर्हति ?
May I speak?अहं वक्तुं शक्नोमि वा ?
May I eat this?अहं एतत् खादितुम् अर्हति ?
My father is tallमम पिता लम्बोदरः अस्ति
My sister has a jobमम भगिन्याः कार्यम् अस्ति
My sister is famousमम भगिनी प्रसिद्धा अस्ति
My wife is a doctorमम भार्या वैद्यः अस्ति
No, I'll eat laterन, अहं पश्चात् खादिष्यामि
Please come inकृपया प्रविशतु
Please do that againपुनः तत् कुरु
Please give meकृपया मां ददातु
She admired himसा तं प्रशंसितवती
She avoids meसा मां परिहरति
She came lastसा अन्तिमे आगता
She goes to schoolसा विद्यालयं गच्छति
That house is bigतत् गृहं विशालम् अस्ति
That is a good ideaसः उत्तमः विचारः अस्ति
That is my bookतत् मम पुस्तकम्
That is my sonसः मम पुत्रः अस्ति
The dog is deadश्वः मृतः अस्ति
The river is wideनदी विस्तृता अस्ति
There is no doubtन संशयः
They are playingक्रीडन्ति
They are prettyते सुन्दराः सन्ति
They got marriedतयोः विवाहः अभवत्
They have few booksतेषां पुस्तकानि अल्पानि सन्ति
They stopped talkingते वार्तालापं त्यक्तवन्तः
This is my friendएषः मम मित्रम्
This bird can't flyअयं पक्षी उड्डीयेतुं न शक्नोति
This decision is finalएषः निर्णयः अन्तिमः अस्ति
This is my bookएतत् मम पुस्तकम् अस्ति
This is my brotherएषः मम भ्राता
This is my daughterएषा मम कन्या
This is not a jokeएतत् न हास्यम्
This is surprisingएतत् आश्चर्यम्
This river is beautifulएषा नदी सुन्दरी अस्ति
This story is trueएषा कथा सत्या अस्ति
We are happyवयं प्रसन्नाः स्मः
Will it rain today?अद्य वर्षा भविष्यति वा ?
Will you go on a trip?किं त्वं यात्रां गमिष्यसि ?
Will she come?सा आगमिष्यति वा ?
Would you kill me?किं त्वं मां हनिष्यसि ?
Would you love me?किं त्वं मां प्रेम करिष्यसि ?
Would you come here?किं त्वम् अत्र आगमिष्यसि ?
You are a teacherत्वं गुरुः असि
You are very beautifulत्वं बहु सुन्दरी असि
You are very braveभवान् अतीव शूरः अस्ति
You broke the rulesत्वया नियमाः भङ्गः कृतः
You love meत्वं मां प्रेम करोषि
you love me or notत्वं मां प्रेम करोषि वा न वा
You make me happyत्वं मां सुखी करोषि
You may goभवन्तः गन्तुं शक्नुवन्ति
You should sleepत्वं स्वपितुमर्हसि
You must study hardभवता परिश्रमेण अध्ययनं करणीयम्
Whose idea is this?एषः कस्य विचारः ?
Thanks for your helpभवतः साहाय्यार्थं धन्यवादः
Thank you for comingआगमनार्थं धन्यवादः
How about youकति त्वयि विषये
How is your familyकथं भवतः कुटुम्बम्
How to Sayकथं वक्तव्यम्
Good morningसुप्रभातम्‌
Good afternoonनमस्कारः
Good eveningशुभसन्ध्या
Good nightशुभरात्रि
Happy birthdayशुभं जन्मदिनम्‌
Happy Christmasक्रिसमसस्य शुभकामना
Happy new yearनववर्षस्य शुभाशयाः
Good to see youभवन्तं दृष्ट्वा साधु
I don't like itमम न रोचते
I have no ideaमम कल्पना नास्ति
I know everythingअहं सर्वं जानामि
I know somethingअहं किमपि जानामि
Thank you so muchभूरिशः धन्यवादाः
Thanks a millionधन्यवादः कोटिः
See you laterतत् पश्चात् अहं त्वां पश्यामि
See you next weekअग्रिमे सप्ताहे मिलित्वा
See you next yearआगामिवर्षे मिलित्वा
See you soonत्वां शीघ्रेण पश्यामि
See you tomorrowत्वं श्वः पश्यामि
Sweet dreamsमधुर-निद्रा
I’m crazy about youअहं भवतः विषये उन्मत्तः अस्मि
I'm crazy with youअहं भवता सह उन्मत्तः अस्मि
Nice to meet youमेलनेन बहु सन्तोषः
It's very cheapअतीव सस्तो अस्ति
Just a momentकेवलं क्षणम् एव
Not necessarilyन तु अवश्यम्
That’s a good dealसः उत्तमः सौदाः अस्ति
You're beautifulत्वं सुन्दरी असि
You're very niceत्वं बहु सुन्दरः असि
You're very smartत्वं बहु स्मार्टः असि
I really appreciate itअहं तस्य यथार्थतया प्रशंसा करोमि
I really miss youअहं भवन्तं यथार्थतया स्मरामि

Hard sentences


What is your nameभवतः नाम किमस्ति
Which is correct?कः सम्यक् ?
Will you please help me?किं त्वं मम साहाय्यं करिष्यसि ?
Will you stay at home?गृहे एव तिष्ठसि वा ?
Do you need anything?किं भवतः किमपि आवश्यकम् ?
Do you need this book?भवतः एतत् पुस्तकस्य आवश्यकता अस्ति वा ?
Are you feeling better?किं भवतः भावः सुस्थः अस्ति ?
Are you writing a letter?पत्रं लिखसि वा ?
Come and see me nowआगच्छ मां पश्यतु इदानीं
Come with your familyपरिवारेण सह आगच्छतु
I'm very busy this weekअहम् अस्मिन् सप्ताहे अतीव व्यस्तः अस्मि
There is a lot of moneyतत्र बहु धनम् अस्ति
They are good peopleते सत्जनाः सन्ति
We need some moneyअस्माकं किञ्चित् धनस्य आवश्यकता अस्ति
What is your destination?भवतः गन्तव्यं का अस्ति ?
What are you doing today?अद्य त्वं किं करोषि ?
What are you reading?किं पठसि ?
What can I do for you?अहं भवतः कृते किं कर्तुं शक्नोमि ?
What is the problem?समस्या का ?
What is the story?का कथा?
What is your problem?भवतः समस्या का अस्ति ?
What was that noise?सः कोलाहलः कः आसीत् ?
When can we eat?कदा भोजनं कर्तुं शक्नुमः ?
When do you study?कदा पठसि ?
When was it finished?कदा समाप्तम् अभवत् ?
How about your familyकथं भवतः कुटुम्बम्
Do you understand?किं त्वं अवगच्छसि ?
Do you love me?किं त्वं मया स्निहयसि?
Don't talk about workकार्यस्य विषये मा वदतु
How can I help you?अहं भवतः कथं साहाय्यं कर्तुं शक्नोमि?
How deep is the lake?सरोवरः कियत् गभीरः अस्ति ?
I'm not disturbing youअहं भवन्तं न बाधयामि
I'm proud of my sonअहं मम पुत्रस्य विषये गर्वितः अस्मि
I'm sorry to disturb youभवन्तं बाधितुं क्षम्यतां
Is something wrong?किमपि दोषः अस्ति वा ?
May I open the door?अहं द्वारं उद्घाटयितुं शक्नोमि वा ?
Thanks for everythingसर्वस्य कृते धन्यवादः
This is very difficultएतत् अतीव कठिनम् अस्ति
This is very importantएतत् अतीव महत्त्वपूर्णम् अस्ति
Where are you fromभवान्‌ कुतः अस्ति
Do you have any ideaभवतः किमपि विचारः अस्ति वा
I love you so muchअहं त्वां बहु कामयामि
I love you very muchअहं भवन्तं बहु प्रेम करोमि
I’m in love with youअहं भवतः प्रेम्णि अस्मि
I missed you so muchअहं भवन्तं बहु स्मरामि स्म
Let me think about itअहं चिन्तयामि
Thank you very muchनैकधन्यवादाः
I can't stop thinkingअहं चिन्तनं त्यक्तुम् न शक्नोमि
Will you stop talking?किं त्वं वार्तालापं त्यक्ष्यसि ?
Would you like to go?किं त्वं गन्तुम् इच्छसि ?
Would you teach me?किं त्वं मां पाठयिष्यसि ?
Where is your room?भवतः कक्षः कुत्र अस्ति ?
Where should we go?कुत्र गन्तव्यम् ?
Where is your house?भवतः गृहं कुत्र अस्ति ?
Please close the doorकृपया द्वारं पिधाय
She agreed to my ideaसा मम विचारं स्वीकृतवती
That boy is intelligentसः बालकः बुद्धिमान् अस्ति
It was a very big roomअतीव विशालः कक्षः आसीत्
He can swim very fastसः अतीव शीघ्रं तरितुं शक्नोति
He accepted my ideaसः मम विचारं स्वीकृतवान्
They loved each otherते परस्परं प्रेम्णा भवन्ति स्म
When will you reach?कदा प्राप्स्यसि ?
Where are you from?भवान्‌ कुतः अस्ति?
Where are you going?कुत्र गच्छसि ?
We love each otherवयं परस्परं प्रेम कुर्मः
We obeyed the rulesवयं नियमानाम् आचरणं कृतवन्तः
We started to walkवयं पादचालनं कर्तुं आरब्धाः
We will never agreeवयं कदापि सहमताः न भविष्यामः
We can make changeवयं परिवर्तनं कर्तुं शक्नुमः
We cook everydayवयं प्रतिदिनं पाकं कुर्मः
We enjoyed itवयं तस्य आनन्दं प्राप्तवन्तः
What about you?तव विषये किं?
What are you doing?भवान्‌ किं करोति?
What did you say?किं उक्तवान् ?
What do you need?भवतः किं आवश्यकम् ?
What do you think?किं मन्यसे ?
What do you want?त्वया किं वांक्षयते?
What happened?किमाभवत्‌?
What is that?तत् किम् ?
When was she born?तस्याः जन्म कदा अभवत् ?
When will we arrive?कदा आगमिष्यामः ?
Where are you?भवान्‌ कुत्रास्ति?
Where does it hurt?कुत्र व्यथते ?
Where is my book?मम पुस्तकं कुत्र अस्ति ?
Where is the river?नदी कुत्र अस्ति ?
Who broke this?एतत् केन भग्नम् ?
Why are you crying?किमर्थं रोदिसि ?
I can't see anythingअहं किमपि न पश्यामि
I disagree with youअहं भवता सह असहमतः अस्मि
I like it very muchमम अतीव रोचते
I need more timeमम अधिकसमयस्य आवश्यकता अस्ति
I want to sleepअहं निद्रां कर्तुम् इच्छामि
I'm able to swimअहं तरितुं समर्थः अस्मि
I'm not a doctorअहं वैद्यः नास्मि
I'm taller than youअहं भवतः अपेक्षया लम्बः अस्मि
I'm very sadअहं बहु दुःखितः अस्मि
Is he a teacher?सः आचार्यः अस्ति वा ?
Is she married?सा विवाहिता अस्ति वा ?
Is this book yours?एतत् पुस्तकं भवतः अस्ति वा ?
Let's ask the teacherआचार्यं पृच्छामः
Let's go out and eatबहिः गत्वा खादामः
Let's go to a movieएकं चलचित्रं गच्छामः

Difficult sentences


His opinion was not acceptedतस्य मतं न स्वीकृतम्
His proposals were adopted at the meetingतस्य प्रस्तावाः सभायां स्वीकृताः
How do you come to school?कथं विद्यालयम् आगच्छसि ?
If I had money, I could buy itयदि मम धनं स्यात् तर्हि अहं तत् क्रेतुं शक्नोमि
If you want a pencil, I'll lend you oneयदि भवन्तः पेन्सिलं इच्छन्ति तर्हि अहं भवन्तं एकं ऋणं दास्यामि
If he comes, ask him to waitयदि आगच्छति तर्हि प्रतीक्षां कर्तुं वदन्तु
If it rains, we will get wetयदि वर्षा भवति तर्हि वयं आर्द्राः भविष्यामः
If I studied, I would pass the examयदि अहं पठामि तर्हि अहं परीक्षां उत्तीर्णः भवेयम्
My hair has grown too longमम केशाः अतिदीर्घाः अभवन्
My mother is always at homeमम माता सर्वदा गृहे एव अस्ति
There are many fish in this lakeअस्मिन् सरोवरे बहवः मत्स्याः सन्ति
There are many problems to solveअनेकाः समस्याः समाधानं कर्तव्याः सन्ति
There are some books on the deskमेजस्य उपरि कानिचन पुस्तकानि सन्ति
There is nothing wrong with himतस्य किमपि दोषः नास्ति
There was a sudden change in the weatherअकस्मात् मौसमे परिवर्तनं जातम्
There was nobody in the gardenउद्याने कोऽपि नासीत्
There was nobody thereतत्र कोऽपि नासीत्
There were five murders this monthअस्मिन् मासे पञ्च हत्याः अभवन्
They admire each otherते परस्परं प्रशंसन्ति
They agreed to work togetherते मिलित्वा कार्यं कर्तुं सहमताः अभवन्
They are both good teachersतौ उत्तमौ आचार्यौ स्तः
We want something newवयं किमपि नूतनं इच्छामः
We should be very carefulअस्माभिः अतीव सावधानता भवितव्या
When can I see you next time?अग्रिमे समये भवन्तं कदा द्रष्टुं शक्नोमि ?
When did you finish the work?कदा कार्यं समाप्तवान् ?
When will you harvest your wheat?कदा गोधूमं लप्स्यते ?
Where do you want to go?कुत्र गन्तुम् इच्छसि ?
Where is the pretty girl?सुन्दरी बालिका कुत्र अस्ति ?
Which food do you like?भवतः कः भोजनः रोचते ?
Which is more important?कः अधिकं महत्त्वपूर्णः ?
Which one is more expensive?कस्य महत्तरम् ?
Which way is the nearest?कः मार्गः समीपस्थः ?
Which is your favorite team?भवतः प्रियं दलं कः ?
Which languages do you speak?भवन्तः काः भाषाः वदन्ति ?
Which team will win the game?कः दलः क्रीडायां विजयं प्राप्स्यति ?
Why are you drying your hair?किमर्थं त्वं केशान् शोषयसि ?
Why are you late?किमर्थं विलम्बं करोषि ?
Why did you get so angry?किमर्थं त्वं तावत् क्रुद्धः अभवः ?
Why did you quit?किमर्थं त्यक्तवान् ?
Why don't you come in?किमर्थं न प्रविशसि ?


Why were you late this morning?अद्य प्रातः किमर्थं विलम्बं कृतवान् ?
Why are you so tired today?अद्य त्वं किमर्थम् एतावत् श्रान्तः असि ?
Would you like to dance with me?मया सह नृत्यं कर्तुम् इच्छसि वा ?
Would you come tomorrow?श्वः आगमिष्यसि वा ?
You are always complainingभवन्तः सर्वदा शिकायतुं प्रवृत्ताः सन्ति
Thanks for your explanationभवतः व्याख्यानार्थं धन्यवादः
Thanks for the complimentप्रशंसायाः कृते धन्यवादः
Thanks for the informationसूचनायाः कृते धन्यवादः
Thanks for your understandingभवतः अवगमनाय धन्यवादः
Thank you for supporting meमम समर्थनार्थं धन्यवादः
I really miss you so muchअहं भवन्तं बहु स्मरामि
Happy valentine’s dayवैलेंटाइन दिवसस्य शुभकामना
Whose decision was final?कस्य निर्णयः अन्तिमः आसीत् ?
Whose life is in danger?कस्य प्राणाः संकटे अस्ति ?
You are a good teacherभवान् उत्तमः आचार्यः असि
You can read this bookभवन्तः एतत् पुस्तकं पठितुं शक्नुवन्ति
You don't understand meत्वं मां न अवगच्छसि
You have to study hardभवता परिश्रमेण अध्ययनं कर्तव्यम्
Where do you have pain?भवतः कुत्र वेदना अस्ति ?
They are both in the roomतौ कक्षे स्तः
That house is very smallतत् गृहम् अतीव लघु अस्ति
Please give me your handकृपया मम हस्तं ददातु
Please go to the schoolकृपया विद्यालयं गच्छतु
Please sit here and waitकृपया अत्र उपविश्य प्रतीक्ष्यताम्
Please speak more slowlyकृपया मन्दतरं वदन्तु
My father is in his roomमम पिता स्वकक्षे अस्ति
May I ask you something?अहं भवन्तं किमपि पृच्छामि वा ?
May I ask you a question?अहं भवन्तं प्रश्नं पृच्छामि वा ?
Is the job still available?अद्यापि कार्यं उपलब्धं वा ?
I arrived there too earlyअहं तत्र अतीव प्राक् आगतः
Do you have a family?भवतः कुटुम्बम् अस्ति वा ?
Do you have any problem?भवतः किमपि समस्या अस्ति वा ?
Do you have any idea?भवतः किमपि विचारः अस्ति वा ?
Did you finish the job?किं भवता कार्यं समाप्तम् ?
Did you like the movie?भवतः चलचित्रं रोचते वा ?
Are we ready to go now?किं वयम् इदानीं गन्तुं सज्जाः स्मः ?
Would you like to come?आगन्तुं इच्छसि वा ?
I don't speak very wellअहं बहु सम्यक् न वदामि
Sentences start with

English to Tamil - here you learn top sentences, these sentences are very important in daily life conversations, and basic-level sentences are very helpful for beginners. All sentences have Tamil meanings with transliteration.


•   Are sentences
•   Can sentences
•   Come sentences
•   Could sentences
•   Did sentences
•   Do sentences
•   Don't sentences
•   Have sentences
•   He sentences
•   His sentences
•   How sentences
•   I sentences
•   If sentences
•   I'm sentences
•   Is sentences
•   It sentences
•   Let sentences
•   May sentences
•   My sentences
•   No sentences


Sanskrit Vocabulary
Sanskrit Dictionary